Śrīkoṣa
Chapter 11

Verse 11.230

सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ।
शङ्खचक्रगदापाणिं वनमालाविराजितम् ॥ ११।२३० ॥