Śrīkoṣa
Chapter 11

Verse 11.236

किंशुकारं(?) समप्रख्यं त्रिणेत्रं भीमरूपिणम् ।
सहस्रं वा तदर्धं वा ह्यष्टोत्तरशतं तु वा ॥ ११।२३६ ॥