Śrīkoṣa
Chapter 11

Verse 11.239

दक्षिणोर्ध्वकरे चक्रं मुसलं चापरे भुजे(करे?) ।
तस्याधरे तु पाशःस्यात् अङ्कुशं चापरे न्यसेत् ॥ ११।२३९ ॥