Śrīkoṣa
Chapter 11

Verse 11.240

चक्रं वामाधरे हस्ते तस्योर्ध्वे लकुटं न्यसेत् ।
लकुटस्योर्ध्वहस्ते तु शङ्खं गोक्षीरसन्निभम् ॥ ११।२४० ॥