Śrīkoṣa
Chapter 11

Verse 11.241

शङ्खोर्ध्वे सशरं चापमेवं प्रहरणं न्यसेत् ।
शेषाण्यस्त्राणि सर्वाणि यथाकामं न्यसेत् करे ॥ ११।२४१ ॥