Śrīkoṣa
Chapter 11

Verse 11.242

विश्वरूपस्य सम्प्रोक्तं लक्षणं जयवृद्धिदम् ।
शुद्धस्फटिकसङ्काशं त्रिपादं सप्तहस्तकम् ॥ ११।२४२ ॥