Śrīkoṣa
Chapter 11

Verse 11.244

सर्वावयवसम्पूर्णं सर्वालङ्कारशोभितम् ।
एवं सङ्क्षेपतो प्रोक्तं यज्ञेशं चाघनाशनम् ॥ ११।२४४ ॥