Śrīkoṣa
Chapter 11

Verse 11.245

दक्षिणे ऽस्य करे चोर्ध्वे चक्रं कालाग्निसन्निभम् ।
लकुटं चापरे न्यस्य वामोर्ध्वे शङ्खमुद्वहन् ॥ ११।२४५ ॥