Śrīkoṣa
Chapter 11

Verse 11.247

एवं ध्यायेतत्त्रिसन्ध्यायां यज्ञेशं परमं हरिम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यज्ञेशं पूजयेद् द्विजः ॥ ११।२४७ ॥