Śrīkoṣa
Chapter 11

Verse 11.252

सर्ववेदमयं सूक्ष्मं गुह्याद्गुह्यमनुत्तमम् ।
वेदमूर्तिर्मया प्रोक्ता हेतिन्यासमथो शृणु ॥ ११।२५२ ॥