Śrīkoṣa
Chapter 11

Verse 11.253

अस्य दक्षिणहस्तोर्ध्वे चक्रं कालानलप्रभम् ।
चापं चाधरहस्ते तु विन्यसेत्तु महामुने ॥ ११।२५३ ॥