Śrīkoṣa
Chapter 11

Verse 11.254

सव्यपार्श्वोर्ध्वहस्ते तु पाञ्चजन्यमधो गदाम् ।
एवं चायुधविन्यासं श्रियादीनामथ शृणु ॥ ११।२५४ ॥