Śrīkoṣa
Chapter 11

Verse 11.261

शङ्खचक्रं व्यपोह्यैव श्रियं पुष्टिं तु कल्पयेत् ।
द्विभुजां कनकाभासां श्रियं विन्यस्य दक्षिणे ॥ ११।२६१ ॥