Śrīkoṣa
Chapter 11

Verse 11.265

एवं ध्यात्वा मुनिश्रेष्ठ कारयेत् सुमनोरमाम् ।
एवं पुष्टिं तु सञ्चिन्त्य सर्वदुःखाघनाशिनीम् ॥ ११।२६५ ॥