Śrīkoṣa
Chapter 11

Verse 11.268

मेधा चैव मया प्रोक्ता वाग्देवीमधुना शृणु ।
शुद्धस्फटिकसङ्काशां श्वेतपद्मगतां शुभाम् ॥ ११।२६८ ॥