Śrīkoṣa
Chapter 2

Verse 2.31

तृतीया तामसी पूर्वा द्वादशाङ्गुलमुच्छ्रिता ।
अष्टाङ्गुला द्वितीया तु तृतीया चतुरङ्गुला ॥ २।३० ॥