Śrīkoṣa
Chapter 11

Verse 11.276

अङ्घ्रिपार्श्वेंऽशुकं गृह्य एवं वाणीं प्रकल्पयेत् ।
एवं सङ्क्षेपतः प्रोक्तं दुर्गामूर्तिमथो शृणु ॥ ११।२७६ ॥