Śrīkoṣa
Chapter 11

Verse 11.279

दुर्गां चैवं मया प्रोक्तां हेतिन्यासमथो शृणु ।
दक्षिणोर्ध्वकरे चक्रमभयं चापरे करे ॥ ११।२७९ ॥