Śrīkoṣa
Chapter 11

Verse 11.280

वामोर्ध्वे कम्बु विन्यस्य ह्यधस्तात् कटिहस्तकम् ।
एवं चतुर्भुजे प्रोक्त अष्टहस्ते त्वथो शृणु ॥ ११।२८० ॥