Śrīkoṣa
Chapter 11

Verse 11.281

तस्य दक्षिणहस्तोर्ध्वे चक्रं कालाग्निसन्निभम् ।
अस्याधरे तु शङ्खः स्यात् खङ्गं चाधरदोष्णि तु ॥ ११।२८१ ॥