Śrīkoṣa
Chapter 11

Verse 11.282

स(त्रि?) शूलं विद्रुमप्रख्यं विन्यसेदपरे शुभे(करे?) ।
एवं दक्षिणपार्श्वे तु प्रोक्तं वामे त्वथ शृणु ॥ ११।२८२ ॥