Śrīkoṣa
Chapter 2

Verse 2.32

चतुरङ्गुलविस्ताराः सर्वाः कार्यास्तु सन्ततम् ।
योनिर्दशाङ्गुला रम्या षट्चतुद्वर्यङ्गुलाग्रका ॥ २।३१ ॥