Śrīkoṣa
Chapter 11

Verse 11.283

चापो वामोर्ध्वहस्ते स्यात् ह्यधस्ताच्छङ्ख एव तु ।
परिघोप्यधरे हस्ते गदा चैवापरे करे ॥ ११।२८३ ॥