Śrīkoṣa
Chapter 11

Verse 11.284

एवं सङ्क्षेपतः प्रोक्तां महिषान्तकरी शुभा ।
अत्र कश्चिद्विशेषो ऽस्ति दुर्गापूजाविधिक्रमे ॥ ११।२८४ ॥