Śrīkoṣa
Chapter 11

Verse 11.285

संहितां तु करे गृह्य पूजयेद्विधिचोदितम् ।
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं स्मृतम् ॥ ११।२८५ ॥