Śrīkoṣa
Chapter 11

Verse 11.289

श्वेतं कृष्णं तथा श्यामं रक्तं वा मुनिसत्तम ।
सञ्ज्ञात्वा लक्षणोपेतं कारयेद्धस्तिवक्त्रकम् ॥ ११।२८९ ॥