Śrīkoṣa
Chapter 11

Verse 11.291

नागयज्ञोपवीताङ्गं श्वेताम्बरसमन्वितम् ।
शङ्खचक्रसमायुक्तं वरदं रशनाङ्कुशम्(?) ॥ ११।२९१ ॥