Śrīkoṣa
Chapter 11

Verse 11.293

दक्षिणे ऽस्य न्यसेच्चक्रमभयं त्वपरे भुजे(करे?) ।
वामे शङ्खं न्यसेदूर्ध्वे ह्यधस्ताल्लकुटं न्यसेत् ॥ ११।२९३ ॥