Śrīkoṣa
Chapter 11

Verse 11.295

अक्षमालां न्यसेद्वामे पाशं चाधरदोषणि ।
विन्यसेन्मुनिशार्दूल हस्तिवक्त्राग्रके फलम् ॥ ११।२९५ ॥