Śrīkoṣa
Chapter 11

Verse 11.300

विमानलक्षणं चैव प्रतिमाद्रव्यमेव च ।
प्रतिमालक्षणं चैव परिवारस्य लक्षणम् ॥ ११।३०० ॥