Śrīkoṣa
Chapter 11

Verse 11.301

पूजनादीनि सर्वाणि मूर्तीनां मुनिपुङ्गव ।
साधारणक्रमं ज्ञात्वा आदिमूर्तिवदाचरेत् ॥ ११।३०१ ॥