Śrīkoṣa
Chapter 2

Verse 2.34

मूलं तु त्र्यङ्गुलं ज्ञेयमग्रं तस्य षडङ्गुलम् ।
एकहस्तादि(स्तस्य?)कुण्डस्य लक्षणं कथितं त्विदम् ॥ २।३३ ॥