Śrīkoṣa
Chapter 11

Verse 11.304

षङ्बेरं वा त्रिबेरं वा संस्थाप्य विधिना मुने ।
नेष्यन्ते ऽत्र श्रियादीनि शक्तिस्थापनकं परम् ॥ ११।३०४ ॥