Śrīkoṣa
Chapter 11

Verse 11.305

विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं भवेत् ।
लक्ष्मीं पुष्टिं च वाग्देवीं मेधां दुर्गां च तत्र वै(?) ॥ ११।३०५ ॥