Śrīkoṣa
Chapter 11

Verse 11.308

शयने सति मूलार्चा कर्मार्चा चासनं भवेत् ।
स्थानकं वापि कुर्वीत तद्बेरं तु चतुर्भुजम् ॥ ११।३०८ ॥