Śrīkoṣa
Chapter 11

Verse 11.309

बलिबेरं तथा कुर्यादुत्सवे(वं?) स्नपने(नं?) तथा ।
स्थानकस्यैवमेव स्यात् यानकं वापि कारयेत् ॥ ११।३०९ ॥