Śrīkoṣa
Chapter 11

Verse 11.312

अवतारे ऽथ वा कुर्यादर्चनाबेरमत्र वै ।
अत्र कश्चिद्विशेषो ऽस्ति मत्स्यादीनां तु नारद ॥ ११।३१२ ॥