Śrīkoṣa
Chapter 2

Verse 2.35

द्विहस्ते द्विगुणं प्रोक्तं नाभिश्चैव तु मेखला ।
एकमेखलकं वापि कुण्डं सङ्क्षेपकर्मणि ॥ २।३४ ॥