Śrīkoṣa
Chapter 11

Verse 11.313

प्रवक्ष्यामि मुनिश्रेष्ठ शृणु मत्स्यादिकान् क्रमात् ।
बहिरावरणे कुर्यात् अवतारालयं बुधः ॥ ११।३१३ ॥