Śrīkoṣa
Chapter 11

Verse 11.316

पर्वते वा वने वापि ग्रामे वा नगरे ऽपि वा ।
कारयेल्लक्षणोपेतान् यथावत्तत्क्रमान्मुने ॥ ११।३१६ ॥