Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.36
Previous
Next
Original
कुण्डार्धं कोणभागार्धं दिशि चोत्तरतो बहिः ।
पूर्वपश्चिमतो यत्नात् लाञ्छयित्वा तु मध्यतः ॥ २।३५ ॥
Previous Verse
Next Verse