Śrīkoṣa
Chapter 12

Verse 12.6

कृष्णं च कल्कीविष्णोश्च केशवस्य पुनः पुनः ।
नारायणस्य विद्यां तां माधवस्य पुनः क्रमात् ॥ १२।६ ॥