Śrīkoṣa
Chapter 12

Verse 12.7

गोविन्दस्यापि विष्णोश्च मधुसूदनविद्यया ।
त्रैविक्रमं वामनं च श्रीधराख्यमथो मुने ॥ १२।७ ॥