Śrīkoṣa
Chapter 12

Verse 12.8

हृषीकेशं च मन्त्रं च पद्मनाभमतः परम् ।
ब्रह्ममन्त्रं तथा चैव दामोदरमनुक्रमात् ॥ १२।८ ॥