Śrīkoṣa
Chapter 12

Verse 12.12

यथोक्तमुद्धरिष्यामि भक्तानां हितकाम्यया ।
मन्त्रोद्धारं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १२।१२ ॥