Śrīkoṣa
Chapter 12

Verse 12.13

शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
विष्णुपञ्चकमुद्धृत्य भानुमन्तमतः परम् ॥ १२।१३ ॥