Śrīkoṣa
Chapter 12

Verse 12.22

सविसर्गमकारं च प्रणवं च नमस्तथा ।
पञ्चमं च चतुर्थं च प्रथमस्य तृतीयकम् ॥ १२।२२ ॥