Śrīkoṣa
Chapter 12

Verse 12.25

अनिलादिमथाद्धृत्यानलमौकारमेव च ।
पिबन्तं तु नमः शब्दं स्वैः पूर्वैः समस्वरम् ॥ १२।२५ ॥