Śrīkoṣa
Chapter 12

Verse 12.29

षट्शिखं कं च वह्निं च मकारेणाथ कूर्परम् ।
षष्ठस्वरं च पान्तेयमुद्धरेन्मन्त्रवित्तमः ॥ १२।२९ ॥