Śrīkoṣa
Chapter 12

Verse 12.38

वान्तं भूतलकायुक्तमनलं भास्करं तथा ।
द्वितीयया प्रथमया कलया वायुमुद्धरेत् ॥ १२।३८ ॥